India Languages, asked by Arushi2413, 1 year ago

essay on bharat ki badli tasvir in sanskrit

Answers

Answered by VivekR
1
भारतदेशः अस्माकं देशः अस्ति। अयम् विश्वस्य प्राचीनतमः देशः अस्ति। अयम् आर्याणां देशोSस्ति। अयं ज्ञानस्य धर्मस्य आदिजन्म्भूमि अस्ति। अयं पृथिव्याः स्वर्गः, देवानां पुण्यभूमिः, विश्वस्य शिरोमणि अपि कथ्यते। प्राचीनकाले दुष्यन्तः नामकः सुप्रतापी नृपः आसीत्। तस्य पुत्रः भरतनाम्ना अस्य देशस्य नाम भारतः आसीत्। पर्वतराजहिमालयः अस्य उत्तरस्यां दिशि वर्तते। गंगा-यमुना सदृश्यो नद्यः स्वपावनेन जलेन अस्य देशस्य धरायाः सिञ्चन्ति। अस्य पूर्वेदक्षिणे भागे सागरः भारतस्य चरणौ क्षालयति। अस्माकं देशे अनेके धर्माः, विविधाः सम्प्रदायाः, अनेके उत्सवाः, अनेके भाषाः च सन्ति। अस्यामनेक तायामपि एकतायाः सुमधुरा धारा वहति। यतो वयं सर्वे भारतीयाः स्मः। 


hope it's helpful

VivekR: 1 ton = 40 kg
VivekR: thanks for blessing
VivekR: bye
VivekR: : )
VivekR: are you new in brainly
VivekR: okay
Anonymous: Thanks vivek
VivekR: its ok
Similar questions