निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
एवमसौ परश्शतैर्महारथैरभिमन्युरिव बलवद्भिर्युध्यन् सखायामिवालिङ्ग्य मृत्युमितिहासपुरुषो जातः । यस्य देशस्य रजसि क्रीडित्वा तेन बाल्यं नीतम्, यस्यान्नजलाभ्यां तस्य देहः पु्ष्टि्मगात्, यस्य वायौ तेन सततं श्वसितम् , तं प्रति स्वकर्तव्यं परिपूर्य सः कृतार्थोSभवत् । भारतशासनेनासौ शूरशिरोमणिर्मरणानन्तरं परमवीरचक्रेण सम्मानितः । उत्तरप्रदेशशासनेन च तस्य कुटुम्बस्य भूयसी सहायता कृता तस्य स्मृतेश्च चिरस्थायितायै तस्य ग्रामस्य नामापि हमीदपुरमिति कृतम् ।
Answers
Answered by
1
Answer:
Similar questions
English,
5 months ago
Hindi,
5 months ago
India Languages,
11 months ago
India Languages,
11 months ago
Science,
1 year ago
Computer Science,
1 year ago