India Languages, asked by Samkeet6072, 9 months ago

प्रकृतिदेव्याः भारते महती कृपा वर्तते । षड्भिः ऋतुभिर्विराजमानम् ऋतुचक्रमत्रैव परिवर्ते । सूर्याचन्द्रमसोः प्रकाशो यथाSत्र प्रसरति तथा संसारस्यात्यल्पेषु एव देशेषु स्यात् ? सूर्यास्तस्यचन्द्रास्तस्य च सूर्यचन्द्रयोःअस्तमनवेलायाः मनोरमाणि दृश्यानि यथा अत्र भवन्ति तथा नान्यत्र । सकलेSपि भारते देशे नदीनां प्राकृतिकं जलं प्रसृतं येनात्रत्या भूमिरत्युर्वरा सञ्जाता । सिन्धु-वितस्ता-शतद्रु-सरस्वती-गङ्गा-यमुना-ब्रह्मपुत्रादयः सरित उत्तरभागे, चर्मण्वती नर्मदादयो मध्यभागे, गोदावरी-कावेरी-कृष्णा-पेरियार-महानद्यादयश्च दक्षिणभागे प्रवहन्ति । एतासां तटेषु हरिद्वार-प्रयाग-काशी-गयादीनि बहूनि तीर्थस्थानानि विद्यन्ते । यत्र प्रतिदिनं सहस्रशो यात्रिणः स्नानं कृत्वा धर्मं चिन्वन्ति ।

Answers

Answered by YOGESHmalik025
0

➡️ प्रकृति देवी: भारत महान कृपा दिखाता है। Sadbhih rtubhirvirajamanam rtucakramatraiva चर। सूर्य चन्द्रमासो: प्रकाशो अर्थात S फैलने वाला और सांसारिक-मन और देशभक्त श्वेत? suryastasyacandrastasya च ❤️

Similar questions