India Languages, asked by acharyvikash2820, 8 months ago

निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
वनस्पतयो मानवस्य त्राणं चर्कर्तुं प्रभवः सन्ति । तेषां यथाप्रसरं सघनमारोपणं तापं नियमयत्येव । प्रतिव्यक्ति सार्धत्रयोदशकिलोपरिमितः प्राणवायुः स्वस्थजीवनायापेक्षते, तस्यैकमात्रं प्राकृतिकं स्रोतस्तु वनस्पतिजातम् । अतएवमेव मुहुर्मुहुरनुरुध्यते यन्मानवेनात्मकल्याणाय अधिकाधिकं वृक्षा आरोपणीयाः । समयश्च कार्यो यत्प्रत्येकं व्यक्तिरेकं वृक्षमवश्यमारोप्य वर्धयिष्यति, रक्षयिष्यत्यन्यांश्च तथाकर्तुं प्रवर्तयिष्यतीति ।

Answers

Answered by YOGESHmalik025
0

➡️ वनस्पति मानव बचाव स्पार्क्स प्रभाव: संत। मोटाई आदर्श है। प्रति व्यक्ति झुंझलाहट

Similar questions