Hindi, asked by sainiandshine, 6 months ago

(निम्नलिखित वाक्यों को उचित क्रम से लिखिए।
(क) निर्धनाय अयच्छम् अहं वस्त्र।
(ख) त्वं अगच्छ: कदा विद्यालयम्?
(ग) युद्धम् सदा अजयत यूयम्।
(घ) भारतस्य वयम् आस्म ऋषयः।
(ङ) क्षेत्राणि प्रात: आवाम् अगच्छाव।​

Answers

Answered by shishir303
3

निम्नलिखित वाक्यों को उचित क्रम से लिखिए।

(क) निर्धनाय अयच्छम् अहं वस्त्र।

(ख) त्वं अगच्छ: कदा विद्यालयम्?

(ग) युद्धम् सदा अजयत यूयम्।

(घ) भारतस्य वयम् आस्म ऋषयः।

(ङ) क्षेत्राणि प्रात: आवाम् अगच्छाव।​

वाक्यों का सही उचित क्रम इस प्रकार होगा...

(क) अहं निर्धनाय वस्त्र अयच्छम् ।

(ख) त्वं कदा विद्यालयम् अगच्छ: ?

(ग) यूयम् सदा युद्धम् अजयत ।

(घ) वयम्  भारतस्य आस्म ऋषयः।

(ङ)  आवाम्  प्रात: क्षेत्राणि अगच्छाव।​

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions