India Languages, asked by hggjgff1817, 8 months ago

विपरीतार्थकपदैः योजयत-
(क) सत्यम् अलूक्षा
(ख) धर्मम् अश्रद्धया
(ग) श्रद्धया अनवद्यानि
(घ) अवद्यानि अधर्मम्
(ङ) लृक्षा असत्यम्

Answers

Answered by coolthakursaini36
0

विपरीतार्थकपदैः योजयत-

(क) सत्यम् अलूक्षा

(ख) धर्मम् अश्रद्धया

(ग) श्रद्धया अनवद्यानि

(घ) अवद्यानि अधर्मम्

(ङ) लृक्षा असत्यम्

उत्तरम्->

सत्यम् = असत्यम्

धर्मम् = अधर्मम्

श्रद्धया = अधर्मम्

अवद्यानि = अनवद्यानि

लृक्षा =     अलूक्षा

Answered by JackelineCasarez
0

(क) सत्यम् = असत्यम्

(ख)  धर्मम् = अधर्मम्

(ग)   श्रद्धया = अश्रद्धया

(घ)  अवद्यानि = अनवद्यानि

(ङ)  लृक्षा =     अलृक्षा

Explanation:

- विपरीतार्थकपदैः योजयत:

उत्तरम् :-

सत्यम्(सच) -  असत्यम्(झूठ)

धर्मम् (धार्मिकता) -  अधर्मम्(अनैतिकता, अन्याय)

श्रद्धया(भक्ति, सम्मान) - अश्रद्धया(घृणा, द्वेष)

अवद्यानि(कर्त्तव्य निष्ठां) - अनवद्यानि (उपेक्षा)

लूक्षा(कठोरता) -  अलूक्षा(मृदुता)

Learn more:  विपरीतार्थकपदैः

brainly.in/question/15421435

Similar questions