India Languages, asked by deshdeepakjaisw5365, 1 year ago

What is th dhatu roop of labh and stha


Somin: Dhatu likhni h kya puri?

Answers

Answered by Sneha3123
19
in the pic there is the dhatoo of labh
and the dhatoo of stha is as follows
लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: तिष्ठति तिष्ठतः तिष्ठन्ति
मध्‍यमपुरुष: तिष्ठसि तिष्ठथः तिष्ठथ
उत्‍तमपुरुष: तिष्ठामि तिष्ठावः तिष्ठामः


लृट् लकार:


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्थास्यति स्थास्यतः स्थास्यन्ति
मध्‍यमपुरुष: स्थास्यसि स्थास्यथः स्थास्यथ
उत्‍तमपुरुष: स्थास्यामि स्थास्यावः स्थास्यामः


लड्. लकार:


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्‍यमपुरुष: अतिष्ठः अतिष्ठतम् अतिष्ठत
उत्‍तमपुरुष: अतिष्ठम् अतिष्ठाव अतिष्ठाम


लोट् लकार:


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्‍यमपुरुष: तिष्ठ तिष्ठतम् तिष्ठत
उत्‍तमपुरुष: तिष्ठानि तिष्ठाव तिष्ठाम


विधिलिड्. लकार:


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठेत् तिष्ठेताम् तिष्ठेयुः
मध्‍यमपुरुष: तिष्ठेः तिष्ठेतम् तिष्ठेत
उत्‍तमपुरुष: तिष्ठेयम् तिष्ठेव तिष्ठेम



it took a lot of hardwork
so hope that this will help u
n please like it.



Attachments:
Similar questions